Duration 14:20

શ્રીમુકુંદમા પ્રીતિ કરાવનારશ્રીયમુનાષ્ટકમ્ ગુજરાતી ભાવાર્થ સાથે | | Yamunashtakam With Lyrics | |

84 477 watched
0
1.4 K
Published 4 Dec 2020

મિત્રો, youtube ચેનલ "આવો સત્સંગ માઁ "આપ સૌ નુ સ્વાગત છે, આ વિડિઓ મા વૈષ્ણવ આચાર્ય શ્રી વલ્લભપ્રભુ દ્વારા રચિત "શ્રી યમુષ્ટકમ્ "નુ વર્ણન કરવામાં આવ્યું છે, સંસ્કૃત નુ ગુજરાતી ભાવાર્થ સાથે... જો આપને આ વિડિઓ પસંદ આવે તો... Like + Share + Subscribe જરૂર કરજો.. ધન્યવાદ 🙏 શ્રીકૃષ્ણાશ્રય સ્તોત્ર /watch/M3Yoc5sds-vdo नमामि यमुनामहं सकल सिद्धि हेतुं मुदा मुरारि पद पंकज स्फ़ुरदमन्द रेणुत्कटाम । तटस्थ नव कानन प्रकटमोद पुष्पाम्बुना सुरासुरसुपूजित स्मरपितुः श्रियं बिभ्रतीम ॥१॥ कलिन्द गिरि मस्तके पतदमन्दपूरोज्ज्वला विलासगमनोल्लसत्प्रकटगण्ड्शैलोन्न्ता । सघोषगति दन्तुरा समधिरूढदोलोत्तमा मुकुन्दरतिवर्द्धिनी जयति पद्मबन्धोः सुता ॥२॥ भुवं भुवनपावनीमधिगतामनेकस्वनैः प्रियाभिरिव सेवितां शुकमयूरहंसादिभिः । तरंगभुजकंकण प्रकटमुक्तिकावाकुका- नितन्बतटसुन्दरीं नमत कृष्ण्तुर्यप्रियाम ॥३॥ अनन्तगुण भूषिते शिवविरंचिदेवस्तुते घनाघननिभे सदा ध्रुवपराशराभीष्टदे । विशुद्ध मथुरातटे सकलगोपगोपीवृते कृपाजलधिसंश्रिते मम मनः सुखं भावय ॥४॥ यया चरणपद्मजा मुररिपोः प्रियं भावुका समागमनतो भवत्सकलसिद्धिदा सेवताम । तया सह्शतामियात्कमलजा सपत्नीवय- हरिप्रियकलिन्दया मनसि मे सदा स्थीयताम ॥५॥ नमोस्तु यमुने सदा तव चरित्र मत्यद्भुतं न जातु यमयातना भवति ते पयः पानतः । यमोपि भगिनीसुतान कथमुहन्ति दुष्टानपि प्रियो भवति सेवनात्तव हरेर्यथा गोपिकाः ॥६॥ ममास्तु तव सन्निधौ तनुनवत्वमेतावता न दुर्लभतमारतिर्मुररिपौ मुकुन्दप्रिये । अतोस्तु तव लालना सुरधुनी परं सुंगमा- त्तवैव भुवि कीर्तिता न तु कदापि पुष्टिस्थितैः ॥७॥ स्तुति तव करोति कः कमलजासपत्नि प्रिये हरेर्यदनुसेवया भवति सौख्यमामोक्षतः । इयं तव कथाधिका सकल गोपिका संगम- स्मरश्रमजलाणुभिः सकल गात्रजैः संगमः ॥८॥ तवाष्टकमिदं मुदा पठति सूरसूते सदा समस्तदुरितक्षयो भवति वै मुकुन्दे रतिः । तया सकलसिद्धयो मुररिपुश्च सन्तुष्यति स्वभावविजयो भवेत वदति वल्लभः श्री हरेः ॥९॥ ॥ इति श्री वल्लभाचार्य विरचितं यमुनाष्टकं सम्पूर्णम ॥ #આવોસત્સંગમાઁ #શ્રીયમુનાષ્ટકમ્ #શ્રીવલ્લભાચાર્યવિરચિત_શ્રીયમુનાષ્ટકમ્ #Yamunashtakam_With_Lyrics

Category

Show more

Comments - 112